Declension table of ?visrāvya

Deva

MasculineSingularDualPlural
Nominativevisrāvyaḥ visrāvyau visrāvyāḥ
Vocativevisrāvya visrāvyau visrāvyāḥ
Accusativevisrāvyam visrāvyau visrāvyān
Instrumentalvisrāvyeṇa visrāvyābhyām visrāvyaiḥ visrāvyebhiḥ
Dativevisrāvyāya visrāvyābhyām visrāvyebhyaḥ
Ablativevisrāvyāt visrāvyābhyām visrāvyebhyaḥ
Genitivevisrāvyasya visrāvyayoḥ visrāvyāṇām
Locativevisrāvye visrāvyayoḥ visrāvyeṣu

Compound visrāvya -

Adverb -visrāvyam -visrāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria