Declension table of ?visrāvita

Deva

MasculineSingularDualPlural
Nominativevisrāvitaḥ visrāvitau visrāvitāḥ
Vocativevisrāvita visrāvitau visrāvitāḥ
Accusativevisrāvitam visrāvitau visrāvitān
Instrumentalvisrāvitena visrāvitābhyām visrāvitaiḥ visrāvitebhiḥ
Dativevisrāvitāya visrāvitābhyām visrāvitebhyaḥ
Ablativevisrāvitāt visrāvitābhyām visrāvitebhyaḥ
Genitivevisrāvitasya visrāvitayoḥ visrāvitānām
Locativevisrāvite visrāvitayoḥ visrāviteṣu

Compound visrāvita -

Adverb -visrāvitam -visrāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria