Declension table of ?visraṃsitakeśabandhana

Deva

NeuterSingularDualPlural
Nominativevisraṃsitakeśabandhanam visraṃsitakeśabandhane visraṃsitakeśabandhanāni
Vocativevisraṃsitakeśabandhana visraṃsitakeśabandhane visraṃsitakeśabandhanāni
Accusativevisraṃsitakeśabandhanam visraṃsitakeśabandhane visraṃsitakeśabandhanāni
Instrumentalvisraṃsitakeśabandhanena visraṃsitakeśabandhanābhyām visraṃsitakeśabandhanaiḥ
Dativevisraṃsitakeśabandhanāya visraṃsitakeśabandhanābhyām visraṃsitakeśabandhanebhyaḥ
Ablativevisraṃsitakeśabandhanāt visraṃsitakeśabandhanābhyām visraṃsitakeśabandhanebhyaḥ
Genitivevisraṃsitakeśabandhanasya visraṃsitakeśabandhanayoḥ visraṃsitakeśabandhanānām
Locativevisraṃsitakeśabandhane visraṃsitakeśabandhanayoḥ visraṃsitakeśabandhaneṣu

Compound visraṃsitakeśabandhana -

Adverb -visraṃsitakeśabandhanam -visraṃsitakeśabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria