Declension table of ?visphūrjita

Deva

NeuterSingularDualPlural
Nominativevisphūrjitam visphūrjite visphūrjitāni
Vocativevisphūrjita visphūrjite visphūrjitāni
Accusativevisphūrjitam visphūrjite visphūrjitāni
Instrumentalvisphūrjitena visphūrjitābhyām visphūrjitaiḥ
Dativevisphūrjitāya visphūrjitābhyām visphūrjitebhyaḥ
Ablativevisphūrjitāt visphūrjitābhyām visphūrjitebhyaḥ
Genitivevisphūrjitasya visphūrjitayoḥ visphūrjitānām
Locativevisphūrjite visphūrjitayoḥ visphūrjiteṣu

Compound visphūrjita -

Adverb -visphūrjitam -visphūrjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria