Declension table of ?visphuliṅga

Deva

MasculineSingularDualPlural
Nominativevisphuliṅgaḥ visphuliṅgau visphuliṅgāḥ
Vocativevisphuliṅga visphuliṅgau visphuliṅgāḥ
Accusativevisphuliṅgam visphuliṅgau visphuliṅgān
Instrumentalvisphuliṅgena visphuliṅgābhyām visphuliṅgaiḥ visphuliṅgebhiḥ
Dativevisphuliṅgāya visphuliṅgābhyām visphuliṅgebhyaḥ
Ablativevisphuliṅgāt visphuliṅgābhyām visphuliṅgebhyaḥ
Genitivevisphuliṅgasya visphuliṅgayoḥ visphuliṅgānām
Locativevisphuliṅge visphuliṅgayoḥ visphuliṅgeṣu

Compound visphuliṅga -

Adverb -visphuliṅgam -visphuliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria