Declension table of ?visphuṭa

Deva

NeuterSingularDualPlural
Nominativevisphuṭam visphuṭe visphuṭāni
Vocativevisphuṭa visphuṭe visphuṭāni
Accusativevisphuṭam visphuṭe visphuṭāni
Instrumentalvisphuṭena visphuṭābhyām visphuṭaiḥ
Dativevisphuṭāya visphuṭābhyām visphuṭebhyaḥ
Ablativevisphuṭāt visphuṭābhyām visphuṭebhyaḥ
Genitivevisphuṭasya visphuṭayoḥ visphuṭānām
Locativevisphuṭe visphuṭayoḥ visphuṭeṣu

Compound visphuṭa -

Adverb -visphuṭam -visphuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria