Declension table of ?vismitamānasa

Deva

NeuterSingularDualPlural
Nominativevismitamānasam vismitamānase vismitamānasāni
Vocativevismitamānasa vismitamānase vismitamānasāni
Accusativevismitamānasam vismitamānase vismitamānasāni
Instrumentalvismitamānasena vismitamānasābhyām vismitamānasaiḥ
Dativevismitamānasāya vismitamānasābhyām vismitamānasebhyaḥ
Ablativevismitamānasāt vismitamānasābhyām vismitamānasebhyaḥ
Genitivevismitamānasasya vismitamānasayoḥ vismitamānasānām
Locativevismitamānase vismitamānasayoḥ vismitamānaseṣu

Compound vismitamānasa -

Adverb -vismitamānasam -vismitamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria