Declension table of ?vismitamānasa

Deva

MasculineSingularDualPlural
Nominativevismitamānasaḥ vismitamānasau vismitamānasāḥ
Vocativevismitamānasa vismitamānasau vismitamānasāḥ
Accusativevismitamānasam vismitamānasau vismitamānasān
Instrumentalvismitamānasena vismitamānasābhyām vismitamānasaiḥ vismitamānasebhiḥ
Dativevismitamānasāya vismitamānasābhyām vismitamānasebhyaḥ
Ablativevismitamānasāt vismitamānasābhyām vismitamānasebhyaḥ
Genitivevismitamānasasya vismitamānasayoḥ vismitamānasānām
Locativevismitamānase vismitamānasayoḥ vismitamānaseṣu

Compound vismitamānasa -

Adverb -vismitamānasam -vismitamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria