Declension table of ?vismayavatā

Deva

FeminineSingularDualPlural
Nominativevismayavatā vismayavate vismayavatāḥ
Vocativevismayavate vismayavate vismayavatāḥ
Accusativevismayavatām vismayavate vismayavatāḥ
Instrumentalvismayavatayā vismayavatābhyām vismayavatābhiḥ
Dativevismayavatāyai vismayavatābhyām vismayavatābhyaḥ
Ablativevismayavatāyāḥ vismayavatābhyām vismayavatābhyaḥ
Genitivevismayavatāyāḥ vismayavatayoḥ vismayavatānām
Locativevismayavatāyām vismayavatayoḥ vismayavatāsu

Adverb -vismayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria