Declension table of ?vismayavat

Deva

MasculineSingularDualPlural
Nominativevismayavān vismayavantau vismayavantaḥ
Vocativevismayavan vismayavantau vismayavantaḥ
Accusativevismayavantam vismayavantau vismayavataḥ
Instrumentalvismayavatā vismayavadbhyām vismayavadbhiḥ
Dativevismayavate vismayavadbhyām vismayavadbhyaḥ
Ablativevismayavataḥ vismayavadbhyām vismayavadbhyaḥ
Genitivevismayavataḥ vismayavatoḥ vismayavatām
Locativevismayavati vismayavatoḥ vismayavatsu

Compound vismayavat -

Adverb -vismayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria