Declension table of ?vismayakāriṇī

Deva

FeminineSingularDualPlural
Nominativevismayakāriṇī vismayakāriṇyau vismayakāriṇyaḥ
Vocativevismayakāriṇi vismayakāriṇyau vismayakāriṇyaḥ
Accusativevismayakāriṇīm vismayakāriṇyau vismayakāriṇīḥ
Instrumentalvismayakāriṇyā vismayakāriṇībhyām vismayakāriṇībhiḥ
Dativevismayakāriṇyai vismayakāriṇībhyām vismayakāriṇībhyaḥ
Ablativevismayakāriṇyāḥ vismayakāriṇībhyām vismayakāriṇībhyaḥ
Genitivevismayakāriṇyāḥ vismayakāriṇyoḥ vismayakāriṇīnām
Locativevismayakāriṇyām vismayakāriṇyoḥ vismayakāriṇīṣu

Compound vismayakāriṇi - vismayakāriṇī -

Adverb -vismayakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria