Declension table of ?vismayāviṣṭā

Deva

FeminineSingularDualPlural
Nominativevismayāviṣṭā vismayāviṣṭe vismayāviṣṭāḥ
Vocativevismayāviṣṭe vismayāviṣṭe vismayāviṣṭāḥ
Accusativevismayāviṣṭām vismayāviṣṭe vismayāviṣṭāḥ
Instrumentalvismayāviṣṭayā vismayāviṣṭābhyām vismayāviṣṭābhiḥ
Dativevismayāviṣṭāyai vismayāviṣṭābhyām vismayāviṣṭābhyaḥ
Ablativevismayāviṣṭāyāḥ vismayāviṣṭābhyām vismayāviṣṭābhyaḥ
Genitivevismayāviṣṭāyāḥ vismayāviṣṭayoḥ vismayāviṣṭānām
Locativevismayāviṣṭāyām vismayāviṣṭayoḥ vismayāviṣṭāsu

Adverb -vismayāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria