Declension table of ?vismāpayanīya

Deva

MasculineSingularDualPlural
Nominativevismāpayanīyaḥ vismāpayanīyau vismāpayanīyāḥ
Vocativevismāpayanīya vismāpayanīyau vismāpayanīyāḥ
Accusativevismāpayanīyam vismāpayanīyau vismāpayanīyān
Instrumentalvismāpayanīyena vismāpayanīyābhyām vismāpayanīyaiḥ vismāpayanīyebhiḥ
Dativevismāpayanīyāya vismāpayanīyābhyām vismāpayanīyebhyaḥ
Ablativevismāpayanīyāt vismāpayanīyābhyām vismāpayanīyebhyaḥ
Genitivevismāpayanīyasya vismāpayanīyayoḥ vismāpayanīyānām
Locativevismāpayanīye vismāpayanīyayoḥ vismāpayanīyeṣu

Compound vismāpayanīya -

Adverb -vismāpayanīyam -vismāpayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria