Declension table of ?vismṛtapūrvasaṃskārā

Deva

FeminineSingularDualPlural
Nominativevismṛtapūrvasaṃskārā vismṛtapūrvasaṃskāre vismṛtapūrvasaṃskārāḥ
Vocativevismṛtapūrvasaṃskāre vismṛtapūrvasaṃskāre vismṛtapūrvasaṃskārāḥ
Accusativevismṛtapūrvasaṃskārām vismṛtapūrvasaṃskāre vismṛtapūrvasaṃskārāḥ
Instrumentalvismṛtapūrvasaṃskārayā vismṛtapūrvasaṃskārābhyām vismṛtapūrvasaṃskārābhiḥ
Dativevismṛtapūrvasaṃskārāyai vismṛtapūrvasaṃskārābhyām vismṛtapūrvasaṃskārābhyaḥ
Ablativevismṛtapūrvasaṃskārāyāḥ vismṛtapūrvasaṃskārābhyām vismṛtapūrvasaṃskārābhyaḥ
Genitivevismṛtapūrvasaṃskārāyāḥ vismṛtapūrvasaṃskārayoḥ vismṛtapūrvasaṃskārāṇām
Locativevismṛtapūrvasaṃskārāyām vismṛtapūrvasaṃskārayoḥ vismṛtapūrvasaṃskārāsu

Adverb -vismṛtapūrvasaṃskāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria