Declension table of ?visismāpayiṣu

Deva

NeuterSingularDualPlural
Nominativevisismāpayiṣu visismāpayiṣuṇī visismāpayiṣūṇi
Vocativevisismāpayiṣu visismāpayiṣuṇī visismāpayiṣūṇi
Accusativevisismāpayiṣu visismāpayiṣuṇī visismāpayiṣūṇi
Instrumentalvisismāpayiṣuṇā visismāpayiṣubhyām visismāpayiṣubhiḥ
Dativevisismāpayiṣuṇe visismāpayiṣubhyām visismāpayiṣubhyaḥ
Ablativevisismāpayiṣuṇaḥ visismāpayiṣubhyām visismāpayiṣubhyaḥ
Genitivevisismāpayiṣuṇaḥ visismāpayiṣuṇoḥ visismāpayiṣūṇām
Locativevisismāpayiṣuṇi visismāpayiṣuṇoḥ visismāpayiṣuṣu

Compound visismāpayiṣu -

Adverb -visismāpayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria