Declension table of ?visismāpayiṣu

Deva

MasculineSingularDualPlural
Nominativevisismāpayiṣuḥ visismāpayiṣū visismāpayiṣavaḥ
Vocativevisismāpayiṣo visismāpayiṣū visismāpayiṣavaḥ
Accusativevisismāpayiṣum visismāpayiṣū visismāpayiṣūn
Instrumentalvisismāpayiṣuṇā visismāpayiṣubhyām visismāpayiṣubhiḥ
Dativevisismāpayiṣave visismāpayiṣubhyām visismāpayiṣubhyaḥ
Ablativevisismāpayiṣoḥ visismāpayiṣubhyām visismāpayiṣubhyaḥ
Genitivevisismāpayiṣoḥ visismāpayiṣvoḥ visismāpayiṣūṇām
Locativevisismāpayiṣau visismāpayiṣvoḥ visismāpayiṣuṣu

Compound visismāpayiṣu -

Adverb -visismāpayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria