Declension table of ?visarman

Deva

MasculineSingularDualPlural
Nominativevisarmā visarmāṇau visarmāṇaḥ
Vocativevisarman visarmāṇau visarmāṇaḥ
Accusativevisarmāṇam visarmāṇau visarmaṇaḥ
Instrumentalvisarmaṇā visarmabhyām visarmabhiḥ
Dativevisarmaṇe visarmabhyām visarmabhyaḥ
Ablativevisarmaṇaḥ visarmabhyām visarmabhyaḥ
Genitivevisarmaṇaḥ visarmaṇoḥ visarmaṇām
Locativevisarmaṇi visarmaṇoḥ visarmasu

Compound visarma -

Adverb -visarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria