Declension table of ?visamāpti

Deva

FeminineSingularDualPlural
Nominativevisamāptiḥ visamāptī visamāptayaḥ
Vocativevisamāpte visamāptī visamāptayaḥ
Accusativevisamāptim visamāptī visamāptīḥ
Instrumentalvisamāptyā visamāptibhyām visamāptibhiḥ
Dativevisamāptyai visamāptaye visamāptibhyām visamāptibhyaḥ
Ablativevisamāptyāḥ visamāpteḥ visamāptibhyām visamāptibhyaḥ
Genitivevisamāptyāḥ visamāpteḥ visamāptyoḥ visamāptīnām
Locativevisamāptyām visamāptau visamāptyoḥ visamāptiṣu

Compound visamāpti -

Adverb -visamāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria