Declension table of ?visabhāga

Deva

NeuterSingularDualPlural
Nominativevisabhāgam visabhāge visabhāgāni
Vocativevisabhāga visabhāge visabhāgāni
Accusativevisabhāgam visabhāge visabhāgāni
Instrumentalvisabhāgena visabhāgābhyām visabhāgaiḥ
Dativevisabhāgāya visabhāgābhyām visabhāgebhyaḥ
Ablativevisabhāgāt visabhāgābhyām visabhāgebhyaḥ
Genitivevisabhāgasya visabhāgayoḥ visabhāgānām
Locativevisabhāge visabhāgayoḥ visabhāgeṣu

Compound visabhāga -

Adverb -visabhāgam -visabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria