Declension table of ?visārathi

Deva

NeuterSingularDualPlural
Nominativevisārathi visārathinī visārathīni
Vocativevisārathi visārathinī visārathīni
Accusativevisārathi visārathinī visārathīni
Instrumentalvisārathinā visārathibhyām visārathibhiḥ
Dativevisārathine visārathibhyām visārathibhyaḥ
Ablativevisārathinaḥ visārathibhyām visārathibhyaḥ
Genitivevisārathinaḥ visārathinoḥ visārathīnām
Locativevisārathini visārathinoḥ visārathiṣu

Compound visārathi -

Adverb -visārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria