Declension table of ?visaṃsthita

Deva

NeuterSingularDualPlural
Nominativevisaṃsthitam visaṃsthite visaṃsthitāni
Vocativevisaṃsthita visaṃsthite visaṃsthitāni
Accusativevisaṃsthitam visaṃsthite visaṃsthitāni
Instrumentalvisaṃsthitena visaṃsthitābhyām visaṃsthitaiḥ
Dativevisaṃsthitāya visaṃsthitābhyām visaṃsthitebhyaḥ
Ablativevisaṃsthitāt visaṃsthitābhyām visaṃsthitebhyaḥ
Genitivevisaṃsthitasya visaṃsthitayoḥ visaṃsthitānām
Locativevisaṃsthite visaṃsthitayoḥ visaṃsthiteṣu

Compound visaṃsthita -

Adverb -visaṃsthitam -visaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria