Declension table of ?visaṃsarpin

Deva

NeuterSingularDualPlural
Nominativevisaṃsarpi visaṃsarpiṇī visaṃsarpīṇi
Vocativevisaṃsarpin visaṃsarpi visaṃsarpiṇī visaṃsarpīṇi
Accusativevisaṃsarpi visaṃsarpiṇī visaṃsarpīṇi
Instrumentalvisaṃsarpiṇā visaṃsarpibhyām visaṃsarpibhiḥ
Dativevisaṃsarpiṇe visaṃsarpibhyām visaṃsarpibhyaḥ
Ablativevisaṃsarpiṇaḥ visaṃsarpibhyām visaṃsarpibhyaḥ
Genitivevisaṃsarpiṇaḥ visaṃsarpiṇoḥ visaṃsarpiṇām
Locativevisaṃsarpiṇi visaṃsarpiṇoḥ visaṃsarpiṣu

Compound visaṃsarpi -

Adverb -visaṃsarpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria