Declension table of ?visaṅkulā

Deva

FeminineSingularDualPlural
Nominativevisaṅkulā visaṅkule visaṅkulāḥ
Vocativevisaṅkule visaṅkule visaṅkulāḥ
Accusativevisaṅkulām visaṅkule visaṅkulāḥ
Instrumentalvisaṅkulayā visaṅkulābhyām visaṅkulābhiḥ
Dativevisaṅkulāyai visaṅkulābhyām visaṅkulābhyaḥ
Ablativevisaṅkulāyāḥ visaṅkulābhyām visaṅkulābhyaḥ
Genitivevisaṅkulāyāḥ visaṅkulayoḥ visaṅkulānām
Locativevisaṅkulāyām visaṅkulayoḥ visaṅkulāsu

Adverb -visaṅkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria