Declension table of ?visaṅkaṭā

Deva

FeminineSingularDualPlural
Nominativevisaṅkaṭā visaṅkaṭe visaṅkaṭāḥ
Vocativevisaṅkaṭe visaṅkaṭe visaṅkaṭāḥ
Accusativevisaṅkaṭām visaṅkaṭe visaṅkaṭāḥ
Instrumentalvisaṅkaṭayā visaṅkaṭābhyām visaṅkaṭābhiḥ
Dativevisaṅkaṭāyai visaṅkaṭābhyām visaṅkaṭābhyaḥ
Ablativevisaṅkaṭāyāḥ visaṅkaṭābhyām visaṅkaṭābhyaḥ
Genitivevisaṅkaṭāyāḥ visaṅkaṭayoḥ visaṅkaṭānām
Locativevisaṅkaṭāyām visaṅkaṭayoḥ visaṅkaṭāsu

Adverb -visaṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria