Declension table of ?visaṃhata

Deva

MasculineSingularDualPlural
Nominativevisaṃhataḥ visaṃhatau visaṃhatāḥ
Vocativevisaṃhata visaṃhatau visaṃhatāḥ
Accusativevisaṃhatam visaṃhatau visaṃhatān
Instrumentalvisaṃhatena visaṃhatābhyām visaṃhataiḥ visaṃhatebhiḥ
Dativevisaṃhatāya visaṃhatābhyām visaṃhatebhyaḥ
Ablativevisaṃhatāt visaṃhatābhyām visaṃhatebhyaḥ
Genitivevisaṃhatasya visaṃhatayoḥ visaṃhatānām
Locativevisaṃhate visaṃhatayoḥ visaṃhateṣu

Compound visaṃhata -

Adverb -visaṃhatam -visaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria