Declension table of ?visṛtaguṇa

Deva

NeuterSingularDualPlural
Nominativevisṛtaguṇam visṛtaguṇe visṛtaguṇāni
Vocativevisṛtaguṇa visṛtaguṇe visṛtaguṇāni
Accusativevisṛtaguṇam visṛtaguṇe visṛtaguṇāni
Instrumentalvisṛtaguṇena visṛtaguṇābhyām visṛtaguṇaiḥ
Dativevisṛtaguṇāya visṛtaguṇābhyām visṛtaguṇebhyaḥ
Ablativevisṛtaguṇāt visṛtaguṇābhyām visṛtaguṇebhyaḥ
Genitivevisṛtaguṇasya visṛtaguṇayoḥ visṛtaguṇānām
Locativevisṛtaguṇe visṛtaguṇayoḥ visṛtaguṇeṣu

Compound visṛtaguṇa -

Adverb -visṛtaguṇam -visṛtaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria