Declension table of ?visṛtabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevisṛtabhūṣaṇam visṛtabhūṣaṇe visṛtabhūṣaṇāni
Vocativevisṛtabhūṣaṇa visṛtabhūṣaṇe visṛtabhūṣaṇāni
Accusativevisṛtabhūṣaṇam visṛtabhūṣaṇe visṛtabhūṣaṇāni
Instrumentalvisṛtabhūṣaṇena visṛtabhūṣaṇābhyām visṛtabhūṣaṇaiḥ
Dativevisṛtabhūṣaṇāya visṛtabhūṣaṇābhyām visṛtabhūṣaṇebhyaḥ
Ablativevisṛtabhūṣaṇāt visṛtabhūṣaṇābhyām visṛtabhūṣaṇebhyaḥ
Genitivevisṛtabhūṣaṇasya visṛtabhūṣaṇayoḥ visṛtabhūṣaṇānām
Locativevisṛtabhūṣaṇe visṛtabhūṣaṇayoḥ visṛtabhūṣaṇeṣu

Compound visṛtabhūṣaṇa -

Adverb -visṛtabhūṣaṇam -visṛtabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria