Declension table of ?visṛta

Deva

MasculineSingularDualPlural
Nominativevisṛtaḥ visṛtau visṛtāḥ
Vocativevisṛta visṛtau visṛtāḥ
Accusativevisṛtam visṛtau visṛtān
Instrumentalvisṛtena visṛtābhyām visṛtaiḥ visṛtebhiḥ
Dativevisṛtāya visṛtābhyām visṛtebhyaḥ
Ablativevisṛtāt visṛtābhyām visṛtebhyaḥ
Genitivevisṛtasya visṛtayoḥ visṛtānām
Locativevisṛte visṛtayoḥ visṛteṣu

Compound visṛta -

Adverb -visṛtam -visṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria