Declension table of ?visṛjya

Deva

MasculineSingularDualPlural
Nominativevisṛjyaḥ visṛjyau visṛjyāḥ
Vocativevisṛjya visṛjyau visṛjyāḥ
Accusativevisṛjyam visṛjyau visṛjyān
Instrumentalvisṛjyena visṛjyābhyām visṛjyaiḥ visṛjyebhiḥ
Dativevisṛjyāya visṛjyābhyām visṛjyebhyaḥ
Ablativevisṛjyāt visṛjyābhyām visṛjyebhyaḥ
Genitivevisṛjyasya visṛjyayoḥ visṛjyānām
Locativevisṛjye visṛjyayoḥ visṛjyeṣu

Compound visṛjya -

Adverb -visṛjyam -visṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria