Declension table of ?visṛṣṭavāc

Deva

NeuterSingularDualPlural
Nominativevisṛṣṭavāk visṛṣṭavācī visṛṣṭavāñci
Vocativevisṛṣṭavāk visṛṣṭavācī visṛṣṭavāñci
Accusativevisṛṣṭavāñcam visṛṣṭavācī visṛṣṭavāñci
Instrumentalvisṛṣṭavācā visṛṣṭavāgbhyām visṛṣṭavāgbhiḥ
Dativevisṛṣṭavāce visṛṣṭavāgbhyām visṛṣṭavāgbhyaḥ
Ablativevisṛṣṭavācaḥ visṛṣṭavāgbhyām visṛṣṭavāgbhyaḥ
Genitivevisṛṣṭavācaḥ visṛṣṭavācoḥ visṛṣṭavācām
Locativevisṛṣṭavāci visṛṣṭavācoḥ visṛṣṭavākṣu

Compound visṛṣṭavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria