Declension table of ?visṛṣṭabhūmi

Deva

MasculineSingularDualPlural
Nominativevisṛṣṭabhūmiḥ visṛṣṭabhūmī visṛṣṭabhūmayaḥ
Vocativevisṛṣṭabhūme visṛṣṭabhūmī visṛṣṭabhūmayaḥ
Accusativevisṛṣṭabhūmim visṛṣṭabhūmī visṛṣṭabhūmīn
Instrumentalvisṛṣṭabhūminā visṛṣṭabhūmibhyām visṛṣṭabhūmibhiḥ
Dativevisṛṣṭabhūmaye visṛṣṭabhūmibhyām visṛṣṭabhūmibhyaḥ
Ablativevisṛṣṭabhūmeḥ visṛṣṭabhūmibhyām visṛṣṭabhūmibhyaḥ
Genitivevisṛṣṭabhūmeḥ visṛṣṭabhūmyoḥ visṛṣṭabhūmīnām
Locativevisṛṣṭabhūmau visṛṣṭabhūmyoḥ visṛṣṭabhūmiṣu

Compound visṛṣṭabhūmi -

Adverb -visṛṣṭabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria