Declension table of ?visṛṣṭātmanā

Deva

FeminineSingularDualPlural
Nominativevisṛṣṭātmanā visṛṣṭātmane visṛṣṭātmanāḥ
Vocativevisṛṣṭātmane visṛṣṭātmane visṛṣṭātmanāḥ
Accusativevisṛṣṭātmanām visṛṣṭātmane visṛṣṭātmanāḥ
Instrumentalvisṛṣṭātmanayā visṛṣṭātmanābhyām visṛṣṭātmanābhiḥ
Dativevisṛṣṭātmanāyai visṛṣṭātmanābhyām visṛṣṭātmanābhyaḥ
Ablativevisṛṣṭātmanāyāḥ visṛṣṭātmanābhyām visṛṣṭātmanābhyaḥ
Genitivevisṛṣṭātmanāyāḥ visṛṣṭātmanayoḥ visṛṣṭātmanānām
Locativevisṛṣṭātmanāyām visṛṣṭātmanayoḥ visṛṣṭātmanāsu

Adverb -visṛṣṭātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria