Declension table of ?virūpacakṣuṣā

Deva

FeminineSingularDualPlural
Nominativevirūpacakṣuṣā virūpacakṣuṣe virūpacakṣuṣāḥ
Vocativevirūpacakṣuṣe virūpacakṣuṣe virūpacakṣuṣāḥ
Accusativevirūpacakṣuṣām virūpacakṣuṣe virūpacakṣuṣāḥ
Instrumentalvirūpacakṣuṣayā virūpacakṣuṣābhyām virūpacakṣuṣābhiḥ
Dativevirūpacakṣuṣāyai virūpacakṣuṣābhyām virūpacakṣuṣābhyaḥ
Ablativevirūpacakṣuṣāyāḥ virūpacakṣuṣābhyām virūpacakṣuṣābhyaḥ
Genitivevirūpacakṣuṣāyāḥ virūpacakṣuṣayoḥ virūpacakṣuṣāṇām
Locativevirūpacakṣuṣāyām virūpacakṣuṣayoḥ virūpacakṣuṣāsu

Adverb -virūpacakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria