Declension table of ?virūpākṣī

Deva

FeminineSingularDualPlural
Nominativevirūpākṣī virūpākṣyau virūpākṣyaḥ
Vocativevirūpākṣi virūpākṣyau virūpākṣyaḥ
Accusativevirūpākṣīm virūpākṣyau virūpākṣīḥ
Instrumentalvirūpākṣyā virūpākṣībhyām virūpākṣībhiḥ
Dativevirūpākṣyai virūpākṣībhyām virūpākṣībhyaḥ
Ablativevirūpākṣyāḥ virūpākṣībhyām virūpākṣībhyaḥ
Genitivevirūpākṣyāḥ virūpākṣyoḥ virūpākṣīṇām
Locativevirūpākṣyām virūpākṣyoḥ virūpākṣīṣu

Compound virūpākṣi - virūpākṣī -

Adverb -virūpākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria