Declension table of ?virūkṣakodrava

Deva

MasculineSingularDualPlural
Nominativevirūkṣakodravaḥ virūkṣakodravau virūkṣakodravāḥ
Vocativevirūkṣakodrava virūkṣakodravau virūkṣakodravāḥ
Accusativevirūkṣakodravam virūkṣakodravau virūkṣakodravān
Instrumentalvirūkṣakodraveṇa virūkṣakodravābhyām virūkṣakodravaiḥ virūkṣakodravebhiḥ
Dativevirūkṣakodravāya virūkṣakodravābhyām virūkṣakodravebhyaḥ
Ablativevirūkṣakodravāt virūkṣakodravābhyām virūkṣakodravebhyaḥ
Genitivevirūkṣakodravasya virūkṣakodravayoḥ virūkṣakodravāṇām
Locativevirūkṣakodrave virūkṣakodravayoḥ virūkṣakodraveṣu

Compound virūkṣakodrava -

Adverb -virūkṣakodravam -virūkṣakodravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria