Declension table of ?virūkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativevirūkṣaṇīyaḥ virūkṣaṇīyau virūkṣaṇīyāḥ
Vocativevirūkṣaṇīya virūkṣaṇīyau virūkṣaṇīyāḥ
Accusativevirūkṣaṇīyam virūkṣaṇīyau virūkṣaṇīyān
Instrumentalvirūkṣaṇīyena virūkṣaṇīyābhyām virūkṣaṇīyaiḥ virūkṣaṇīyebhiḥ
Dativevirūkṣaṇīyāya virūkṣaṇīyābhyām virūkṣaṇīyebhyaḥ
Ablativevirūkṣaṇīyāt virūkṣaṇīyābhyām virūkṣaṇīyebhyaḥ
Genitivevirūkṣaṇīyasya virūkṣaṇīyayoḥ virūkṣaṇīyānām
Locativevirūkṣaṇīye virūkṣaṇīyayoḥ virūkṣaṇīyeṣu

Compound virūkṣaṇīya -

Adverb -virūkṣaṇīyam -virūkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria