Declension table of ?virudra

Deva

NeuterSingularDualPlural
Nominativevirudram virudre virudrāṇi
Vocativevirudra virudre virudrāṇi
Accusativevirudram virudre virudrāṇi
Instrumentalvirudreṇa virudrābhyām virudraiḥ
Dativevirudrāya virudrābhyām virudrebhyaḥ
Ablativevirudrāt virudrābhyām virudrebhyaḥ
Genitivevirudrasya virudrayoḥ virudrāṇām
Locativevirudre virudrayoḥ virudreṣu

Compound virudra -

Adverb -virudram -virudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria