Declension table of ?viruddhaśaṃsana

Deva

NeuterSingularDualPlural
Nominativeviruddhaśaṃsanam viruddhaśaṃsane viruddhaśaṃsanāni
Vocativeviruddhaśaṃsana viruddhaśaṃsane viruddhaśaṃsanāni
Accusativeviruddhaśaṃsanam viruddhaśaṃsane viruddhaśaṃsanāni
Instrumentalviruddhaśaṃsanena viruddhaśaṃsanābhyām viruddhaśaṃsanaiḥ
Dativeviruddhaśaṃsanāya viruddhaśaṃsanābhyām viruddhaśaṃsanebhyaḥ
Ablativeviruddhaśaṃsanāt viruddhaśaṃsanābhyām viruddhaśaṃsanebhyaḥ
Genitiveviruddhaśaṃsanasya viruddhaśaṃsanayoḥ viruddhaśaṃsanānām
Locativeviruddhaśaṃsane viruddhaśaṃsanayoḥ viruddhaśaṃsaneṣu

Compound viruddhaśaṃsana -

Adverb -viruddhaśaṃsanam -viruddhaśaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria