Declension table of ?viruddhārthadīpika

Deva

NeuterSingularDualPlural
Nominativeviruddhārthadīpikam viruddhārthadīpike viruddhārthadīpikāni
Vocativeviruddhārthadīpika viruddhārthadīpike viruddhārthadīpikāni
Accusativeviruddhārthadīpikam viruddhārthadīpike viruddhārthadīpikāni
Instrumentalviruddhārthadīpikena viruddhārthadīpikābhyām viruddhārthadīpikaiḥ
Dativeviruddhārthadīpikāya viruddhārthadīpikābhyām viruddhārthadīpikebhyaḥ
Ablativeviruddhārthadīpikāt viruddhārthadīpikābhyām viruddhārthadīpikebhyaḥ
Genitiveviruddhārthadīpikasya viruddhārthadīpikayoḥ viruddhārthadīpikānām
Locativeviruddhārthadīpike viruddhārthadīpikayoḥ viruddhārthadīpikeṣu

Compound viruddhārthadīpika -

Adverb -viruddhārthadīpikam -viruddhārthadīpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria