Declension table of ?viruddhānna

Deva

NeuterSingularDualPlural
Nominativeviruddhānnam viruddhānne viruddhānnāni
Vocativeviruddhānna viruddhānne viruddhānnāni
Accusativeviruddhānnam viruddhānne viruddhānnāni
Instrumentalviruddhānnena viruddhānnābhyām viruddhānnaiḥ
Dativeviruddhānnāya viruddhānnābhyām viruddhānnebhyaḥ
Ablativeviruddhānnāt viruddhānnābhyām viruddhānnebhyaḥ
Genitiveviruddhānnasya viruddhānnayoḥ viruddhānnānām
Locativeviruddhānne viruddhānnayoḥ viruddhānneṣu

Compound viruddhānna -

Adverb -viruddhānnam -viruddhānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria