Declension table of ?virohita

Deva

MasculineSingularDualPlural
Nominativevirohitaḥ virohitau virohitāḥ
Vocativevirohita virohitau virohitāḥ
Accusativevirohitam virohitau virohitān
Instrumentalvirohitena virohitābhyām virohitaiḥ virohitebhiḥ
Dativevirohitāya virohitābhyām virohitebhyaḥ
Ablativevirohitāt virohitābhyām virohitebhyaḥ
Genitivevirohitasya virohitayoḥ virohitānām
Locativevirohite virohitayoḥ virohiteṣu

Compound virohita -

Adverb -virohitam -virohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria