Declension table of ?virodhavāda

Deva

MasculineSingularDualPlural
Nominativevirodhavādaḥ virodhavādau virodhavādāḥ
Vocativevirodhavāda virodhavādau virodhavādāḥ
Accusativevirodhavādam virodhavādau virodhavādān
Instrumentalvirodhavādena virodhavādābhyām virodhavādaiḥ virodhavādebhiḥ
Dativevirodhavādāya virodhavādābhyām virodhavādebhyaḥ
Ablativevirodhavādāt virodhavādābhyām virodhavādebhyaḥ
Genitivevirodhavādasya virodhavādayoḥ virodhavādānām
Locativevirodhavāde virodhavādayoḥ virodhavādeṣu

Compound virodhavāda -

Adverb -virodhavādam -virodhavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria