Declension table of ?virodhabhāj

Deva

MasculineSingularDualPlural
Nominativevirodhabhāk virodhabhājau virodhabhājaḥ
Vocativevirodhabhāk virodhabhājau virodhabhājaḥ
Accusativevirodhabhājam virodhabhājau virodhabhājaḥ
Instrumentalvirodhabhājā virodhabhāgbhyām virodhabhāgbhiḥ
Dativevirodhabhāje virodhabhāgbhyām virodhabhāgbhyaḥ
Ablativevirodhabhājaḥ virodhabhāgbhyām virodhabhāgbhyaḥ
Genitivevirodhabhājaḥ virodhabhājoḥ virodhabhājām
Locativevirodhabhāji virodhabhājoḥ virodhabhākṣu

Compound virodhabhāk -

Adverb -virodhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria