Declension table of ?viroddhavya

Deva

MasculineSingularDualPlural
Nominativeviroddhavyaḥ viroddhavyau viroddhavyāḥ
Vocativeviroddhavya viroddhavyau viroddhavyāḥ
Accusativeviroddhavyam viroddhavyau viroddhavyān
Instrumentalviroddhavyena viroddhavyābhyām viroddhavyaiḥ viroddhavyebhiḥ
Dativeviroddhavyāya viroddhavyābhyām viroddhavyebhyaḥ
Ablativeviroddhavyāt viroddhavyābhyām viroddhavyebhyaḥ
Genitiveviroddhavyasya viroddhavyayoḥ viroddhavyānām
Locativeviroddhavye viroddhavyayoḥ viroddhavyeṣu

Compound viroddhavya -

Adverb -viroddhavyam -viroddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria