Declension table of ?viroṣa

Deva

NeuterSingularDualPlural
Nominativeviroṣam viroṣe viroṣāṇi
Vocativeviroṣa viroṣe viroṣāṇi
Accusativeviroṣam viroṣe viroṣāṇi
Instrumentalviroṣeṇa viroṣābhyām viroṣaiḥ
Dativeviroṣāya viroṣābhyām viroṣebhyaḥ
Ablativeviroṣāt viroṣābhyām viroṣebhyaḥ
Genitiveviroṣasya viroṣayoḥ viroṣāṇām
Locativeviroṣe viroṣayoḥ viroṣeṣu

Compound viroṣa -

Adverb -viroṣam -viroṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria