Declension table of ?viribhita

Deva

MasculineSingularDualPlural
Nominativeviribhitaḥ viribhitau viribhitāḥ
Vocativeviribhita viribhitau viribhitāḥ
Accusativeviribhitam viribhitau viribhitān
Instrumentalviribhitena viribhitābhyām viribhitaiḥ viribhitebhiḥ
Dativeviribhitāya viribhitābhyām viribhitebhyaḥ
Ablativeviribhitāt viribhitābhyām viribhitebhyaḥ
Genitiveviribhitasya viribhitayoḥ viribhitānām
Locativeviribhite viribhitayoḥ viribhiteṣu

Compound viribhita -

Adverb -viribhitam -viribhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria