Declension table of ?viriṣṭa

Deva

NeuterSingularDualPlural
Nominativeviriṣṭam viriṣṭe viriṣṭāni
Vocativeviriṣṭa viriṣṭe viriṣṭāni
Accusativeviriṣṭam viriṣṭe viriṣṭāni
Instrumentalviriṣṭena viriṣṭābhyām viriṣṭaiḥ
Dativeviriṣṭāya viriṣṭābhyām viriṣṭebhyaḥ
Ablativeviriṣṭāt viriṣṭābhyām viriṣṭebhyaḥ
Genitiveviriṣṭasya viriṣṭayoḥ viriṣṭānām
Locativeviriṣṭe viriṣṭayoḥ viriṣṭeṣu

Compound viriṣṭa -

Adverb -viriṣṭam -viriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria