Declension table of ?virathīkṛta

Deva

MasculineSingularDualPlural
Nominativevirathīkṛtaḥ virathīkṛtau virathīkṛtāḥ
Vocativevirathīkṛta virathīkṛtau virathīkṛtāḥ
Accusativevirathīkṛtam virathīkṛtau virathīkṛtān
Instrumentalvirathīkṛtena virathīkṛtābhyām virathīkṛtaiḥ virathīkṛtebhiḥ
Dativevirathīkṛtāya virathīkṛtābhyām virathīkṛtebhyaḥ
Ablativevirathīkṛtāt virathīkṛtābhyām virathīkṛtebhyaḥ
Genitivevirathīkṛtasya virathīkṛtayoḥ virathīkṛtānām
Locativevirathīkṛte virathīkṛtayoḥ virathīkṛteṣu

Compound virathīkṛta -

Adverb -virathīkṛtam -virathīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria