Declension table of ?virathībhūta

Deva

NeuterSingularDualPlural
Nominativevirathībhūtam virathībhūte virathībhūtāni
Vocativevirathībhūta virathībhūte virathībhūtāni
Accusativevirathībhūtam virathībhūte virathībhūtāni
Instrumentalvirathībhūtena virathībhūtābhyām virathībhūtaiḥ
Dativevirathībhūtāya virathībhūtābhyām virathībhūtebhyaḥ
Ablativevirathībhūtāt virathībhūtābhyām virathībhūtebhyaḥ
Genitivevirathībhūtasya virathībhūtayoḥ virathībhūtānām
Locativevirathībhūte virathībhūtayoḥ virathībhūteṣu

Compound virathībhūta -

Adverb -virathībhūtam -virathībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria