Declension table of ?viraktaprakṛti_ā

Deva

FeminineSingularDualPlural
Nominativeviraktaprakṛti_ā viraktaprakṛti_e viraktaprakṛti_āḥ
Vocativeviraktaprakṛti_e viraktaprakṛti_e viraktaprakṛti_āḥ
Accusativeviraktaprakṛti_ām viraktaprakṛti_e viraktaprakṛti_āḥ
Instrumentalviraktaprakṛti_ayā viraktaprakṛti_ābhyām viraktaprakṛti_ābhiḥ
Dativeviraktaprakṛti_āyai viraktaprakṛti_ābhyām viraktaprakṛti_ābhyaḥ
Ablativeviraktaprakṛti_āyāḥ viraktaprakṛti_ābhyām viraktaprakṛti_ābhyaḥ
Genitiveviraktaprakṛti_āyāḥ viraktaprakṛti_ayoḥ viraktaprakṛti_ānām
Locativeviraktaprakṛti_āyām viraktaprakṛti_ayoḥ viraktaprakṛti_āsu

Adverb -viraktaprakṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria